Helping The others Realize The Advantages Of bhairav kavach

Wiki Article



रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

बिल्वमूले check here पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

मियन्ते साधका येन विना श्मशानभूमिषु।

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

 

 



न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

Report this wiki page